सुबन्तावली ?नाटयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमानाटयिष्यन्ती नाटयिष्यन्त्यौ नाटयिष्यन्त्यः
सम्बोधनम्नाटयिष्यन्ति नाटयिष्यन्त्यौ नाटयिष्यन्त्यः
द्वितीयानाटयिष्यन्तीम् नाटयिष्यन्त्यौ नाटयिष्यन्तीः
तृतीयानाटयिष्यन्त्या नाटयिष्यन्तीभ्याम् नाटयिष्यन्तीभिः
चतुर्थीनाटयिष्यन्त्यै नाटयिष्यन्तीभ्याम् नाटयिष्यन्तीभ्यः
पञ्चमीनाटयिष्यन्त्याः नाटयिष्यन्तीभ्याम् नाटयिष्यन्तीभ्यः
षष्ठीनाटयिष्यन्त्याः नाटयिष्यन्त्योः नाटयिष्यन्तीनाम्
सप्तमीनाटयिष्यन्त्याम् नाटयिष्यन्त्योः नाटयिष्यन्तीषु

समास नाटयिष्यन्ति नाटयिष्यन्ती

अव्यय ॰नाटयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria