सुबन्तावली ?कलुषयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाकलुषयिष्यन्ती कलुषयिष्यन्त्यौ कलुषयिष्यन्त्यः
सम्बोधनम्कलुषयिष्यन्ति कलुषयिष्यन्त्यौ कलुषयिष्यन्त्यः
द्वितीयाकलुषयिष्यन्तीम् कलुषयिष्यन्त्यौ कलुषयिष्यन्तीः
तृतीयाकलुषयिष्यन्त्या कलुषयिष्यन्तीभ्याम् कलुषयिष्यन्तीभिः
चतुर्थीकलुषयिष्यन्त्यै कलुषयिष्यन्तीभ्याम् कलुषयिष्यन्तीभ्यः
पञ्चमीकलुषयिष्यन्त्याः कलुषयिष्यन्तीभ्याम् कलुषयिष्यन्तीभ्यः
षष्ठीकलुषयिष्यन्त्याः कलुषयिष्यन्त्योः कलुषयिष्यन्तीनाम्
सप्तमीकलुषयिष्यन्त्याम् कलुषयिष्यन्त्योः कलुषयिष्यन्तीषु

समास कलुषयिष्यन्ति कलुषयिष्यन्ती

अव्यय ॰कलुषयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria