सुबन्तावली ?कलुषायिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाकलुषायिष्यन्ती कलुषायिष्यन्त्यौ कलुषायिष्यन्त्यः
सम्बोधनम्कलुषायिष्यन्ति कलुषायिष्यन्त्यौ कलुषायिष्यन्त्यः
द्वितीयाकलुषायिष्यन्तीम् कलुषायिष्यन्त्यौ कलुषायिष्यन्तीः
तृतीयाकलुषायिष्यन्त्या कलुषायिष्यन्तीभ्याम् कलुषायिष्यन्तीभिः
चतुर्थीकलुषायिष्यन्त्यै कलुषायिष्यन्तीभ्याम् कलुषायिष्यन्तीभ्यः
पञ्चमीकलुषायिष्यन्त्याः कलुषायिष्यन्तीभ्याम् कलुषायिष्यन्तीभ्यः
षष्ठीकलुषायिष्यन्त्याः कलुषायिष्यन्त्योः कलुषायिष्यन्तीनाम्
सप्तमीकलुषायिष्यन्त्याम् कलुषायिष्यन्त्योः कलुषायिष्यन्तीषु

समास कलुषायिष्यन्ति कलुषायिष्यन्ती

अव्यय ॰कलुषायिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria