सुबन्तावली ?दासयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमादासयिष्यन्ती दासयिष्यन्त्यौ दासयिष्यन्त्यः
सम्बोधनम्दासयिष्यन्ति दासयिष्यन्त्यौ दासयिष्यन्त्यः
द्वितीयादासयिष्यन्तीम् दासयिष्यन्त्यौ दासयिष्यन्तीः
तृतीयादासयिष्यन्त्या दासयिष्यन्तीभ्याम् दासयिष्यन्तीभिः
चतुर्थीदासयिष्यन्त्यै दासयिष्यन्तीभ्याम् दासयिष्यन्तीभ्यः
पञ्चमीदासयिष्यन्त्याः दासयिष्यन्तीभ्याम् दासयिष्यन्तीभ्यः
षष्ठीदासयिष्यन्त्याः दासयिष्यन्त्योः दासयिष्यन्तीनाम्
सप्तमीदासयिष्यन्त्याम् दासयिष्यन्त्योः दासयिष्यन्तीषु

समास दासयिष्यन्ति दासयिष्यन्ती

अव्यय ॰दासयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria