सुबन्तावली ?अलीकायिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाअलीकायिष्यन्ती अलीकायिष्यन्त्यौ अलीकायिष्यन्त्यः
सम्बोधनम्अलीकायिष्यन्ति अलीकायिष्यन्त्यौ अलीकायिष्यन्त्यः
द्वितीयाअलीकायिष्यन्तीम् अलीकायिष्यन्त्यौ अलीकायिष्यन्तीः
तृतीयाअलीकायिष्यन्त्या अलीकायिष्यन्तीभ्याम् अलीकायिष्यन्तीभिः
चतुर्थीअलीकायिष्यन्त्यै अलीकायिष्यन्तीभ्याम् अलीकायिष्यन्तीभ्यः
पञ्चमीअलीकायिष्यन्त्याः अलीकायिष्यन्तीभ्याम् अलीकायिष्यन्तीभ्यः
षष्ठीअलीकायिष्यन्त्याः अलीकायिष्यन्त्योः अलीकायिष्यन्तीनाम्
सप्तमीअलीकायिष्यन्त्याम् अलीकायिष्यन्त्योः अलीकायिष्यन्तीषु

समास अलीकायिष्यन्ति अलीकायिष्यन्ती

अव्यय ॰अलीकायिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria