सुबन्तावली ?ऋतायिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाऋतायिष्यन्ती ऋतायिष्यन्त्यौ ऋतायिष्यन्त्यः
सम्बोधनम्ऋतायिष्यन्ति ऋतायिष्यन्त्यौ ऋतायिष्यन्त्यः
द्वितीयाऋतायिष्यन्तीम् ऋतायिष्यन्त्यौ ऋतायिष्यन्तीः
तृतीयाऋतायिष्यन्त्या ऋतायिष्यन्तीभ्याम् ऋतायिष्यन्तीभिः
चतुर्थीऋतायिष्यन्त्यै ऋतायिष्यन्तीभ्याम् ऋतायिष्यन्तीभ्यः
पञ्चमीऋतायिष्यन्त्याः ऋतायिष्यन्तीभ्याम् ऋतायिष्यन्तीभ्यः
षष्ठीऋतायिष्यन्त्याः ऋतायिष्यन्त्योः ऋतायिष्यन्तीनाम्
सप्तमीऋतायिष्यन्त्याम् ऋतायिष्यन्त्योः ऋतायिष्यन्तीषु

समास ऋतायिष्यन्ति ऋतायिष्यन्ती

अव्यय ॰ऋतायिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria