सुबन्तावली ?वज्रविद्राविणी

Roma

स्त्रीएकद्विबहु
प्रथमावज्रविद्राविणी वज्रविद्राविण्यौ वज्रविद्राविण्यः
सम्बोधनम्वज्रविद्राविणि वज्रविद्राविण्यौ वज्रविद्राविण्यः
द्वितीयावज्रविद्राविणीम् वज्रविद्राविण्यौ वज्रविद्राविणीः
तृतीयावज्रविद्राविण्या वज्रविद्राविणीभ्याम् वज्रविद्राविणीभिः
चतुर्थीवज्रविद्राविण्यै वज्रविद्राविणीभ्याम् वज्रविद्राविणीभ्यः
पञ्चमीवज्रविद्राविण्याः वज्रविद्राविणीभ्याम् वज्रविद्राविणीभ्यः
षष्ठीवज्रविद्राविण्याः वज्रविद्राविण्योः वज्रविद्राविणीनाम्
सप्तमीवज्रविद्राविण्याम् वज्रविद्राविण्योः वज्रविद्राविणीषु

समास वज्रविद्राविणि वज्रविद्राविणी

अव्यय ॰वज्रविद्राविणि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria