सुबन्तावली ?वैयाघ्रपरिच्छदा

Roma

स्त्रीएकद्विबहु
प्रथमावैयाघ्रपरिच्छदा वैयाघ्रपरिच्छदे वैयाघ्रपरिच्छदाः
सम्बोधनम्वैयाघ्रपरिच्छदे वैयाघ्रपरिच्छदे वैयाघ्रपरिच्छदाः
द्वितीयावैयाघ्रपरिच्छदाम् वैयाघ्रपरिच्छदे वैयाघ्रपरिच्छदाः
तृतीयावैयाघ्रपरिच्छदया वैयाघ्रपरिच्छदाभ्याम् वैयाघ्रपरिच्छदाभिः
चतुर्थीवैयाघ्रपरिच्छदायै वैयाघ्रपरिच्छदाभ्याम् वैयाघ्रपरिच्छदाभ्यः
पञ्चमीवैयाघ्रपरिच्छदायाः वैयाघ्रपरिच्छदाभ्याम् वैयाघ्रपरिच्छदाभ्यः
षष्ठीवैयाघ्रपरिच्छदायाः वैयाघ्रपरिच्छदयोः वैयाघ्रपरिच्छदानाम्
सप्तमीवैयाघ्रपरिच्छदायाम् वैयाघ्रपरिच्छदयोः वैयाघ्रपरिच्छदासु

अव्यय ॰वैयाघ्रपरिच्छदम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria