सुबन्तावली ?उपयाचका

Roma

स्त्रीएकद्विबहु
प्रथमाउपयाचका उपयाचके उपयाचकाः
सम्बोधनम्उपयाचके उपयाचके उपयाचकाः
द्वितीयाउपयाचकाम् उपयाचके उपयाचकाः
तृतीयाउपयाचकया उपयाचकाभ्याम् उपयाचकाभिः
चतुर्थीउपयाचकायै उपयाचकाभ्याम् उपयाचकाभ्यः
पञ्चमीउपयाचकायाः उपयाचकाभ्याम् उपयाचकाभ्यः
षष्ठीउपयाचकायाः उपयाचकयोः उपयाचकानाम्
सप्तमीउपयाचकायाम् उपयाचकयोः उपयाचकासु

अव्यय ॰उपयाचकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria