सुबन्तावली ?उपबहु आ

Roma

स्त्रीएकद्विबहु
प्रथमाउपबहु आ उपबहु ए उपबहु आः
सम्बोधनम्उपबहु ए उपबहु ए उपबहु आः
द्वितीयाउपबहु आम् उपबहु ए उपबहु आः
तृतीयाउपबहु अया उपबहु आभ्याम् उपबहु आभिः
चतुर्थीउपबहु आयै उपबहु आभ्याम् उपबहु आभ्यः
पञ्चमीउपबहु आयाः उपबहु आभ्याम् उपबहु आभ्यः
षष्ठीउपबहु आयाः उपबहु अयोः उपबहु आनाम्
सप्तमीउपबहु आयाम् उपबहु अयोः उपबहु आसु

अव्यय ॰उपबहु अम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria