सुबन्तावली ?उभयसम्भवा

Roma

स्त्रीएकद्विबहु
प्रथमाउभयसम्भवा उभयसम्भवे उभयसम्भवाः
सम्बोधनम्उभयसम्भवे उभयसम्भवे उभयसम्भवाः
द्वितीयाउभयसम्भवाम् उभयसम्भवे उभयसम्भवाः
तृतीयाउभयसम्भवया उभयसम्भवाभ्याम् उभयसम्भवाभिः
चतुर्थीउभयसम्भवायै उभयसम्भवाभ्याम् उभयसम्भवाभ्यः
पञ्चमीउभयसम्भवायाः उभयसम्भवाभ्याम् उभयसम्भवाभ्यः
षष्ठीउभयसम्भवायाः उभयसम्भवयोः उभयसम्भवानाम्
सप्तमीउभयसम्भवायाम् उभयसम्भवयोः उभयसम्भवासु

अव्यय ॰उभयसम्भवम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria