सुबन्तावली ?प्रतिनिधापयितव्या

Roma

स्त्रीएकद्विबहु
प्रथमाप्रतिनिधापयितव्या प्रतिनिधापयितव्ये प्रतिनिधापयितव्याः
सम्बोधनम्प्रतिनिधापयितव्ये प्रतिनिधापयितव्ये प्रतिनिधापयितव्याः
द्वितीयाप्रतिनिधापयितव्याम् प्रतिनिधापयितव्ये प्रतिनिधापयितव्याः
तृतीयाप्रतिनिधापयितव्यया प्रतिनिधापयितव्याभ्याम् प्रतिनिधापयितव्याभिः
चतुर्थीप्रतिनिधापयितव्यायै प्रतिनिधापयितव्याभ्याम् प्रतिनिधापयितव्याभ्यः
पञ्चमीप्रतिनिधापयितव्यायाः प्रतिनिधापयितव्याभ्याम् प्रतिनिधापयितव्याभ्यः
षष्ठीप्रतिनिधापयितव्यायाः प्रतिनिधापयितव्ययोः प्रतिनिधापयितव्यानाम्
सप्तमीप्रतिनिधापयितव्यायाम् प्रतिनिधापयितव्ययोः प्रतिनिधापयितव्यासु

अव्यय ॰प्रतिनिधापयितव्यम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria