सुबन्तावली ?पिशितपङ्कावनद्धास्थिपञ्जरमयी

Roma

स्त्रीएकद्विबहु
प्रथमापिशितपङ्कावनद्धास्थिपञ्जरमयी पिशितपङ्कावनद्धास्थिपञ्जरमय्यौ पिशितपङ्कावनद्धास्थिपञ्जरमय्यः
सम्बोधनम्पिशितपङ्कावनद्धास्थिपञ्जरमयि पिशितपङ्कावनद्धास्थिपञ्जरमय्यौ पिशितपङ्कावनद्धास्थिपञ्जरमय्यः
द्वितीयापिशितपङ्कावनद्धास्थिपञ्जरमयीम् पिशितपङ्कावनद्धास्थिपञ्जरमय्यौ पिशितपङ्कावनद्धास्थिपञ्जरमयीः
तृतीयापिशितपङ्कावनद्धास्थिपञ्जरमय्या पिशितपङ्कावनद्धास्थिपञ्जरमयीभ्याम् पिशितपङ्कावनद्धास्थिपञ्जरमयीभिः
चतुर्थीपिशितपङ्कावनद्धास्थिपञ्जरमय्यै पिशितपङ्कावनद्धास्थिपञ्जरमयीभ्याम् पिशितपङ्कावनद्धास्थिपञ्जरमयीभ्यः
पञ्चमीपिशितपङ्कावनद्धास्थिपञ्जरमय्याः पिशितपङ्कावनद्धास्थिपञ्जरमयीभ्याम् पिशितपङ्कावनद्धास्थिपञ्जरमयीभ्यः
षष्ठीपिशितपङ्कावनद्धास्थिपञ्जरमय्याः पिशितपङ्कावनद्धास्थिपञ्जरमय्योः पिशितपङ्कावनद्धास्थिपञ्जरमयीणाम्
सप्तमीपिशितपङ्कावनद्धास्थिपञ्जरमय्याम् पिशितपङ्कावनद्धास्थिपञ्जरमय्योः पिशितपङ्कावनद्धास्थिपञ्जरमयीषु

समास पिशितपङ्कावनद्धास्थिपञ्जरमयि पिशितपङ्कावनद्धास्थिपञ्जरमयी

अव्यय ॰पिशितपङ्कावनद्धास्थिपञ्जरमयि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria