सुबन्तावली ?कुटजमल्ली

Roma

स्त्रीएकद्विबहु
प्रथमाकुटजमल्ली कुटजमल्ल्यौ कुटजमल्ल्यः
सम्बोधनम्कुटजमल्लि कुटजमल्ल्यौ कुटजमल्ल्यः
द्वितीयाकुटजमल्लीम् कुटजमल्ल्यौ कुटजमल्लीः
तृतीयाकुटजमल्ल्या कुटजमल्लीभ्याम् कुटजमल्लीभिः
चतुर्थीकुटजमल्ल्यै कुटजमल्लीभ्याम् कुटजमल्लीभ्यः
पञ्चमीकुटजमल्ल्याः कुटजमल्लीभ्याम् कुटजमल्लीभ्यः
षष्ठीकुटजमल्ल्याः कुटजमल्ल्योः कुटजमल्लीनाम्
सप्तमीकुटजमल्ल्याम् कुटजमल्ल्योः कुटजमल्लीषु

समास कुटजमल्लि कुटजमल्ली

अव्यय ॰कुटजमल्लि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria