सुबन्तावली ?दशशततमा

Roma

स्त्रीएकद्विबहु
प्रथमादशशततमा दशशततमे दशशततमाः
सम्बोधनम्दशशततमे दशशततमे दशशततमाः
द्वितीयादशशततमाम् दशशततमे दशशततमाः
तृतीयादशशततमया दशशततमाभ्याम् दशशततमाभिः
चतुर्थीदशशततमायै दशशततमाभ्याम् दशशततमाभ्यः
पञ्चमीदशशततमायाः दशशततमाभ्याम् दशशततमाभ्यः
षष्ठीदशशततमायाः दशशततमयोः दशशततमानाम्
सप्तमीदशशततमायाम् दशशततमयोः दशशततमासु

अव्यय ॰दशशततमम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria