सुबन्तावली ?चण्डघण्टा

Roma

स्त्रीएकद्विबहु
प्रथमाचण्डघण्टा चण्डघण्टे चण्डघण्टाः
सम्बोधनम्चण्डघण्टे चण्डघण्टे चण्डघण्टाः
द्वितीयाचण्डघण्टाम् चण्डघण्टे चण्डघण्टाः
तृतीयाचण्डघण्टया चण्डघण्टाभ्याम् चण्डघण्टाभिः
चतुर्थीचण्डघण्टायै चण्डघण्टाभ्याम् चण्डघण्टाभ्यः
पञ्चमीचण्डघण्टायाः चण्डघण्टाभ्याम् चण्डघण्टाभ्यः
षष्ठीचण्डघण्टायाः चण्डघण्टयोः चण्डघण्टानाम्
सप्तमीचण्डघण्टायाम् चण्डघण्टयोः चण्डघण्टासु

अव्यय ॰चण्डघण्टम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria