सुबन्तावली ?बलाकापङ्क्तिहासिनी

Roma

स्त्रीएकद्विबहु
प्रथमाबलाकापङ्क्तिहासिनी बलाकापङ्क्तिहासिन्यौ बलाकापङ्क्तिहासिन्यः
सम्बोधनम्बलाकापङ्क्तिहासिनि बलाकापङ्क्तिहासिन्यौ बलाकापङ्क्तिहासिन्यः
द्वितीयाबलाकापङ्क्तिहासिनीम् बलाकापङ्क्तिहासिन्यौ बलाकापङ्क्तिहासिनीः
तृतीयाबलाकापङ्क्तिहासिन्या बलाकापङ्क्तिहासिनीभ्याम् बलाकापङ्क्तिहासिनीभिः
चतुर्थीबलाकापङ्क्तिहासिन्यै बलाकापङ्क्तिहासिनीभ्याम् बलाकापङ्क्तिहासिनीभ्यः
पञ्चमीबलाकापङ्क्तिहासिन्याः बलाकापङ्क्तिहासिनीभ्याम् बलाकापङ्क्तिहासिनीभ्यः
षष्ठीबलाकापङ्क्तिहासिन्याः बलाकापङ्क्तिहासिन्योः बलाकापङ्क्तिहासिनीनाम्
सप्तमीबलाकापङ्क्तिहासिन्याम् बलाकापङ्क्तिहासिन्योः बलाकापङ्क्तिहासिनीषु

समास बलाकापङ्क्तिहासिनि बलाकापङ्क्तिहासिनी

अव्यय ॰बलाकापङ्क्तिहासिनि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria