सुबन्तावली ?बद्धश्रोत्रमनश्चक्षुषा

Roma

स्त्रीएकद्विबहु
प्रथमाबद्धश्रोत्रमनश्चक्षुषा बद्धश्रोत्रमनश्चक्षुषे बद्धश्रोत्रमनश्चक्षुषाः
सम्बोधनम्बद्धश्रोत्रमनश्चक्षुषे बद्धश्रोत्रमनश्चक्षुषे बद्धश्रोत्रमनश्चक्षुषाः
द्वितीयाबद्धश्रोत्रमनश्चक्षुषाम् बद्धश्रोत्रमनश्चक्षुषे बद्धश्रोत्रमनश्चक्षुषाः
तृतीयाबद्धश्रोत्रमनश्चक्षुषया बद्धश्रोत्रमनश्चक्षुषाभ्याम् बद्धश्रोत्रमनश्चक्षुषाभिः
चतुर्थीबद्धश्रोत्रमनश्चक्षुषायै बद्धश्रोत्रमनश्चक्षुषाभ्याम् बद्धश्रोत्रमनश्चक्षुषाभ्यः
पञ्चमीबद्धश्रोत्रमनश्चक्षुषायाः बद्धश्रोत्रमनश्चक्षुषाभ्याम् बद्धश्रोत्रमनश्चक्षुषाभ्यः
षष्ठीबद्धश्रोत्रमनश्चक्षुषायाः बद्धश्रोत्रमनश्चक्षुषयोः बद्धश्रोत्रमनश्चक्षुषाणाम्
सप्तमीबद्धश्रोत्रमनश्चक्षुषायाम् बद्धश्रोत्रमनश्चक्षुषयोः बद्धश्रोत्रमनश्चक्षुषासु

अव्यय ॰बद्धश्रोत्रमनश्चक्षुषम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria