सुबन्तावली ?बद्धरभसा

Roma

स्त्रीएकद्विबहु
प्रथमाबद्धरभसा बद्धरभसे बद्धरभसाः
सम्बोधनम्बद्धरभसे बद्धरभसे बद्धरभसाः
द्वितीयाबद्धरभसाम् बद्धरभसे बद्धरभसाः
तृतीयाबद्धरभसया बद्धरभसाभ्याम् बद्धरभसाभिः
चतुर्थीबद्धरभसायै बद्धरभसाभ्याम् बद्धरभसाभ्यः
पञ्चमीबद्धरभसायाः बद्धरभसाभ्याम् बद्धरभसाभ्यः
षष्ठीबद्धरभसायाः बद्धरभसयोः बद्धरभसानाम्
सप्तमीबद्धरभसायाम् बद्धरभसयोः बद्धरभसासु

अव्यय ॰बद्धरभसम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria