सुबन्तावली ?अस्खलितप्रयाणा

Roma

स्त्रीएकद्विबहु
प्रथमाअस्खलितप्रयाणा अस्खलितप्रयाणे अस्खलितप्रयाणाः
सम्बोधनम्अस्खलितप्रयाणे अस्खलितप्रयाणे अस्खलितप्रयाणाः
द्वितीयाअस्खलितप्रयाणाम् अस्खलितप्रयाणे अस्खलितप्रयाणाः
तृतीयाअस्खलितप्रयाणया अस्खलितप्रयाणाभ्याम् अस्खलितप्रयाणाभिः
चतुर्थीअस्खलितप्रयाणायै अस्खलितप्रयाणाभ्याम् अस्खलितप्रयाणाभ्यः
पञ्चमीअस्खलितप्रयाणायाः अस्खलितप्रयाणाभ्याम् अस्खलितप्रयाणाभ्यः
षष्ठीअस्खलितप्रयाणायाः अस्खलितप्रयाणयोः अस्खलितप्रयाणानाम्
सप्तमीअस्खलितप्रयाणायाम् अस्खलितप्रयाणयोः अस्खलितप्रयाणासु

अव्यय ॰अस्खलितप्रयाणम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria