सुबन्तावली ?अहश्चरा

Roma

स्त्रीएकद्विबहु
प्रथमाअहश्चरा अहश्चरे अहश्चराः
सम्बोधनम्अहश्चरे अहश्चरे अहश्चराः
द्वितीयाअहश्चराम् अहश्चरे अहश्चराः
तृतीयाअहश्चरया अहश्चराभ्याम् अहश्चराभिः
चतुर्थीअहश्चरायै अहश्चराभ्याम् अहश्चराभ्यः
पञ्चमीअहश्चरायाः अहश्चराभ्याम् अहश्चराभ्यः
षष्ठीअहश्चरायाः अहश्चरयोः अहश्चराणाम्
सप्तमीअहश्चरायाम् अहश्चरयोः अहश्चरासु

अव्यय ॰अहश्चरम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria