सुबन्तावली ?खजमाना

Roma

स्त्रीएकद्विबहु
प्रथमाखजमाना खजमाने खजमानाः
सम्बोधनम्खजमाने खजमाने खजमानाः
द्वितीयाखजमानाम् खजमाने खजमानाः
तृतीयाखजमानया खजमानाभ्याम् खजमानाभिः
चतुर्थीखजमानायै खजमानाभ्याम् खजमानाभ्यः
पञ्चमीखजमानायाः खजमानाभ्याम् खजमानाभ्यः
षष्ठीखजमानायाः खजमानयोः खजमानानाम्
सप्तमीखजमानायाम् खजमानयोः खजमानासु

अव्यय ॰खजमानम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria