सुबन्तावली ?छममाना

Roma

स्त्रीएकद्विबहु
प्रथमाछममाना छममाने छममानाः
सम्बोधनम्छममाने छममाने छममानाः
द्वितीयाछममानाम् छममाने छममानाः
तृतीयाछममानया छममानाभ्याम् छममानाभिः
चतुर्थीछममानायै छममानाभ्याम् छममानाभ्यः
पञ्चमीछममानायाः छममानाभ्याम् छममानाभ्यः
षष्ठीछममानायाः छममानयोः छममानानाम्
सप्तमीछममानायाम् छममानयोः छममानासु

अव्यय ॰छममानम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria