सुबन्तावली ?खचयन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाखचयन्ती खचयन्त्यौ खचयन्त्यः
सम्बोधनम्खचयन्ति खचयन्त्यौ खचयन्त्यः
द्वितीयाखचयन्तीम् खचयन्त्यौ खचयन्तीः
तृतीयाखचयन्त्या खचयन्तीभ्याम् खचयन्तीभिः
चतुर्थीखचयन्त्यै खचयन्तीभ्याम् खचयन्तीभ्यः
पञ्चमीखचयन्त्याः खचयन्तीभ्याम् खचयन्तीभ्यः
षष्ठीखचयन्त्याः खचयन्त्योः खचयन्तीनाम्
सप्तमीखचयन्त्याम् खचयन्त्योः खचयन्तीषु

समास खचयन्ति खचयन्ती

अव्यय ॰खचयन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria