सुबन्तावली ?भययन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाभययन्ती भययन्त्यौ भययन्त्यः
सम्बोधनम्भययन्ति भययन्त्यौ भययन्त्यः
द्वितीयाभययन्तीम् भययन्त्यौ भययन्तीः
तृतीयाभययन्त्या भययन्तीभ्याम् भययन्तीभिः
चतुर्थीभययन्त्यै भययन्तीभ्याम् भययन्तीभ्यः
पञ्चमीभययन्त्याः भययन्तीभ्याम् भययन्तीभ्यः
षष्ठीभययन्त्याः भययन्त्योः भययन्तीनाम्
सप्तमीभययन्त्याम् भययन्त्योः भययन्तीषु

समास भययन्ति भययन्ती

अव्यय ॰भययन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria