सुबन्तावली ?भनन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाभनन्ती भनन्त्यौ भनन्त्यः
सम्बोधनम्भनन्ति भनन्त्यौ भनन्त्यः
द्वितीयाभनन्तीम् भनन्त्यौ भनन्तीः
तृतीयाभनन्त्या भनन्तीभ्याम् भनन्तीभिः
चतुर्थीभनन्त्यै भनन्तीभ्याम् भनन्तीभ्यः
पञ्चमीभनन्त्याः भनन्तीभ्याम् भनन्तीभ्यः
षष्ठीभनन्त्याः भनन्त्योः भनन्तीनाम्
सप्तमीभनन्त्याम् भनन्त्योः भनन्तीषु

समास भनन्ति भनन्ती

अव्यय ॰भनन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria