सुबन्तावली ?चकखाना

Roma

स्त्रीएकद्विबहु
प्रथमाचकखाना चकखाने चकखानाः
सम्बोधनम्चकखाने चकखाने चकखानाः
द्वितीयाचकखानाम् चकखाने चकखानाः
तृतीयाचकखानया चकखानाभ्याम् चकखानाभिः
चतुर्थीचकखानायै चकखानाभ्याम् चकखानाभ्यः
पञ्चमीचकखानायाः चकखानाभ्याम् चकखानाभ्यः
षष्ठीचकखानायाः चकखानयोः चकखानानाम्
सप्तमीचकखानायाम् चकखानयोः चकखानासु

अव्यय ॰चकखानम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria