सुबन्तावली ?मुम्रुञ्चुषी

Roma

स्त्रीएकद्विबहु
प्रथमामुम्रुञ्चुषी मुम्रुञ्चुष्यौ मुम्रुञ्चुष्यः
सम्बोधनम्मुम्रुञ्चुषि मुम्रुञ्चुष्यौ मुम्रुञ्चुष्यः
द्वितीयामुम्रुञ्चुषीम् मुम्रुञ्चुष्यौ मुम्रुञ्चुषीः
तृतीयामुम्रुञ्चुष्या मुम्रुञ्चुषीभ्याम् मुम्रुञ्चुषीभिः
चतुर्थीमुम्रुञ्चुष्यै मुम्रुञ्चुषीभ्याम् मुम्रुञ्चुषीभ्यः
पञ्चमीमुम्रुञ्चुष्याः मुम्रुञ्चुषीभ्याम् मुम्रुञ्चुषीभ्यः
षष्ठीमुम्रुञ्चुष्याः मुम्रुञ्चुष्योः मुम्रुञ्चुषीणाम्
सप्तमीमुम्रुञ्चुष्याम् मुम्रुञ्चुष्योः मुम्रुञ्चुषीषु

समास मुम्रुञ्चुषि मुम्रुञ्चुषी

अव्यय ॰मुम्रुञ्चुषि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria