सुबन्तावली ?मुम्लुञ्चुषी

Roma

स्त्रीएकद्विबहु
प्रथमामुम्लुञ्चुषी मुम्लुञ्चुष्यौ मुम्लुञ्चुष्यः
सम्बोधनम्मुम्लुञ्चुषि मुम्लुञ्चुष्यौ मुम्लुञ्चुष्यः
द्वितीयामुम्लुञ्चुषीम् मुम्लुञ्चुष्यौ मुम्लुञ्चुषीः
तृतीयामुम्लुञ्चुष्या मुम्लुञ्चुषीभ्याम् मुम्लुञ्चुषीभिः
चतुर्थीमुम्लुञ्चुष्यै मुम्लुञ्चुषीभ्याम् मुम्लुञ्चुषीभ्यः
पञ्चमीमुम्लुञ्चुष्याः मुम्लुञ्चुषीभ्याम् मुम्लुञ्चुषीभ्यः
षष्ठीमुम्लुञ्चुष्याः मुम्लुञ्चुष्योः मुम्लुञ्चुषीणाम्
सप्तमीमुम्लुञ्चुष्याम् मुम्लुञ्चुष्योः मुम्लुञ्चुषीषु

समास मुम्लुञ्चुषि मुम्लुञ्चुषी

अव्यय ॰मुम्लुञ्चुषि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria