सुबन्तावली ?चिक्लिन्दुषी

Roma

स्त्रीएकद्विबहु
प्रथमाचिक्लिन्दुषी चिक्लिन्दुष्यौ चिक्लिन्दुष्यः
सम्बोधनम्चिक्लिन्दुषि चिक्लिन्दुष्यौ चिक्लिन्दुष्यः
द्वितीयाचिक्लिन्दुषीम् चिक्लिन्दुष्यौ चिक्लिन्दुषीः
तृतीयाचिक्लिन्दुष्या चिक्लिन्दुषीभ्याम् चिक्लिन्दुषीभिः
चतुर्थीचिक्लिन्दुष्यै चिक्लिन्दुषीभ्याम् चिक्लिन्दुषीभ्यः
पञ्चमीचिक्लिन्दुष्याः चिक्लिन्दुषीभ्याम् चिक्लिन्दुषीभ्यः
षष्ठीचिक्लिन्दुष्याः चिक्लिन्दुष्योः चिक्लिन्दुषीणाम्
सप्तमीचिक्लिन्दुष्याम् चिक्लिन्दुष्योः चिक्लिन्दुषीषु

समास चिक्लिन्दुषि चिक्लिन्दुषी

अव्यय ॰चिक्लिन्दुषि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria