सुबन्तावली ?चखषुषी

Roma

स्त्रीएकद्विबहु
प्रथमाचखषुषी चखषुष्यौ चखषुष्यः
सम्बोधनम्चखषुषि चखषुष्यौ चखषुष्यः
द्वितीयाचखषुषीम् चखषुष्यौ चखषुषीः
तृतीयाचखषुष्या चखषुषीभ्याम् चखषुषीभिः
चतुर्थीचखषुष्यै चखषुषीभ्याम् चखषुषीभ्यः
पञ्चमीचखषुष्याः चखषुषीभ्याम् चखषुषीभ्यः
षष्ठीचखषुष्याः चखषुष्योः चखषुषीणाम्
सप्तमीचखषुष्याम् चखषुष्योः चखषुषीषु

समास चखषुषि चखषुषी

अव्यय ॰चखषुषि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria