सुबन्तावली ?स्फुण्डयितव्या

Roma

स्त्रीएकद्विबहु
प्रथमास्फुण्डयितव्या स्फुण्डयितव्ये स्फुण्डयितव्याः
सम्बोधनम्स्फुण्डयितव्ये स्फुण्डयितव्ये स्फुण्डयितव्याः
द्वितीयास्फुण्डयितव्याम् स्फुण्डयितव्ये स्फुण्डयितव्याः
तृतीयास्फुण्डयितव्यया स्फुण्डयितव्याभ्याम् स्फुण्डयितव्याभिः
चतुर्थीस्फुण्डयितव्यायै स्फुण्डयितव्याभ्याम् स्फुण्डयितव्याभ्यः
पञ्चमीस्फुण्डयितव्यायाः स्फुण्डयितव्याभ्याम् स्फुण्डयितव्याभ्यः
षष्ठीस्फुण्डयितव्यायाः स्फुण्डयितव्ययोः स्फुण्डयितव्यानाम्
सप्तमीस्फुण्डयितव्यायाम् स्फुण्डयितव्ययोः स्फुण्डयितव्यासु

अव्यय ॰स्फुण्डयितव्यम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria