सुबन्तावली ?स्फिट्टयितव्या

Roma

स्त्रीएकद्विबहु
प्रथमास्फिट्टयितव्या स्फिट्टयितव्ये स्फिट्टयितव्याः
सम्बोधनम्स्फिट्टयितव्ये स्फिट्टयितव्ये स्फिट्टयितव्याः
द्वितीयास्फिट्टयितव्याम् स्फिट्टयितव्ये स्फिट्टयितव्याः
तृतीयास्फिट्टयितव्यया स्फिट्टयितव्याभ्याम् स्फिट्टयितव्याभिः
चतुर्थीस्फिट्टयितव्यायै स्फिट्टयितव्याभ्याम् स्फिट्टयितव्याभ्यः
पञ्चमीस्फिट्टयितव्यायाः स्फिट्टयितव्याभ्याम् स्फिट्टयितव्याभ्यः
षष्ठीस्फिट्टयितव्यायाः स्फिट्टयितव्ययोः स्फिट्टयितव्यानाम्
सप्तमीस्फिट्टयितव्यायाम् स्फिट्टयितव्ययोः स्फिट्टयितव्यासु

अव्यय ॰स्फिट्टयितव्यम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria