सुबन्तावली ?श्वञ्चिष्यमाणा

Roma

स्त्रीएकद्विबहु
प्रथमाश्वञ्चिष्यमाणा श्वञ्चिष्यमाणे श्वञ्चिष्यमाणाः
सम्बोधनम्श्वञ्चिष्यमाणे श्वञ्चिष्यमाणे श्वञ्चिष्यमाणाः
द्वितीयाश्वञ्चिष्यमाणाम् श्वञ्चिष्यमाणे श्वञ्चिष्यमाणाः
तृतीयाश्वञ्चिष्यमाणया श्वञ्चिष्यमाणाभ्याम् श्वञ्चिष्यमाणाभिः
चतुर्थीश्वञ्चिष्यमाणायै श्वञ्चिष्यमाणाभ्याम् श्वञ्चिष्यमाणाभ्यः
पञ्चमीश्वञ्चिष्यमाणायाः श्वञ्चिष्यमाणाभ्याम् श्वञ्चिष्यमाणाभ्यः
षष्ठीश्वञ्चिष्यमाणायाः श्वञ्चिष्यमाणयोः श्वञ्चिष्यमाणानाम्
सप्तमीश्वञ्चिष्यमाणायाम् श्वञ्चिष्यमाणयोः श्वञ्चिष्यमाणासु

अव्यय ॰श्वञ्चिष्यमाणम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria