सुबन्तावली ?श्रङ्गिष्यमाणा

Roma

स्त्रीएकद्विबहु
प्रथमाश्रङ्गिष्यमाणा श्रङ्गिष्यमाणे श्रङ्गिष्यमाणाः
सम्बोधनम्श्रङ्गिष्यमाणे श्रङ्गिष्यमाणे श्रङ्गिष्यमाणाः
द्वितीयाश्रङ्गिष्यमाणाम् श्रङ्गिष्यमाणे श्रङ्गिष्यमाणाः
तृतीयाश्रङ्गिष्यमाणया श्रङ्गिष्यमाणाभ्याम् श्रङ्गिष्यमाणाभिः
चतुर्थीश्रङ्गिष्यमाणायै श्रङ्गिष्यमाणाभ्याम् श्रङ्गिष्यमाणाभ्यः
पञ्चमीश्रङ्गिष्यमाणायाः श्रङ्गिष्यमाणाभ्याम् श्रङ्गिष्यमाणाभ्यः
षष्ठीश्रङ्गिष्यमाणायाः श्रङ्गिष्यमाणयोः श्रङ्गिष्यमाणानाम्
सप्तमीश्रङ्गिष्यमाणायाम् श्रङ्गिष्यमाणयोः श्रङ्गिष्यमाणासु

अव्यय ॰श्रङ्गिष्यमाणम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria