सुबन्तावली ?वाङ्क्षिष्यमाणा

Roma

स्त्रीएकद्विबहु
प्रथमावाङ्क्षिष्यमाणा वाङ्क्षिष्यमाणे वाङ्क्षिष्यमाणाः
सम्बोधनम्वाङ्क्षिष्यमाणे वाङ्क्षिष्यमाणे वाङ्क्षिष्यमाणाः
द्वितीयावाङ्क्षिष्यमाणाम् वाङ्क्षिष्यमाणे वाङ्क्षिष्यमाणाः
तृतीयावाङ्क्षिष्यमाणया वाङ्क्षिष्यमाणाभ्याम् वाङ्क्षिष्यमाणाभिः
चतुर्थीवाङ्क्षिष्यमाणायै वाङ्क्षिष्यमाणाभ्याम् वाङ्क्षिष्यमाणाभ्यः
पञ्चमीवाङ्क्षिष्यमाणायाः वाङ्क्षिष्यमाणाभ्याम् वाङ्क्षिष्यमाणाभ्यः
षष्ठीवाङ्क्षिष्यमाणायाः वाङ्क्षिष्यमाणयोः वाङ्क्षिष्यमाणानाम्
सप्तमीवाङ्क्षिष्यमाणायाम् वाङ्क्षिष्यमाणयोः वाङ्क्षिष्यमाणासु

अव्यय ॰वाङ्क्षिष्यमाणम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria