सुबन्तावली ?त्रङ्खिष्यमाणा

Roma

स्त्रीएकद्विबहु
प्रथमात्रङ्खिष्यमाणा त्रङ्खिष्यमाणे त्रङ्खिष्यमाणाः
सम्बोधनम्त्रङ्खिष्यमाणे त्रङ्खिष्यमाणे त्रङ्खिष्यमाणाः
द्वितीयात्रङ्खिष्यमाणाम् त्रङ्खिष्यमाणे त्रङ्खिष्यमाणाः
तृतीयात्रङ्खिष्यमाणया त्रङ्खिष्यमाणाभ्याम् त्रङ्खिष्यमाणाभिः
चतुर्थीत्रङ्खिष्यमाणायै त्रङ्खिष्यमाणाभ्याम् त्रङ्खिष्यमाणाभ्यः
पञ्चमीत्रङ्खिष्यमाणायाः त्रङ्खिष्यमाणाभ्याम् त्रङ्खिष्यमाणाभ्यः
षष्ठीत्रङ्खिष्यमाणायाः त्रङ्खिष्यमाणयोः त्रङ्खिष्यमाणानाम्
सप्तमीत्रङ्खिष्यमाणायाम् त्रङ्खिष्यमाणयोः त्रङ्खिष्यमाणासु

अव्यय ॰त्रङ्खिष्यमाणम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria