सुबन्तावली ?त्रङ्गिष्यमाणा

Roma

स्त्रीएकद्विबहु
प्रथमात्रङ्गिष्यमाणा त्रङ्गिष्यमाणे त्रङ्गिष्यमाणाः
सम्बोधनम्त्रङ्गिष्यमाणे त्रङ्गिष्यमाणे त्रङ्गिष्यमाणाः
द्वितीयात्रङ्गिष्यमाणाम् त्रङ्गिष्यमाणे त्रङ्गिष्यमाणाः
तृतीयात्रङ्गिष्यमाणया त्रङ्गिष्यमाणाभ्याम् त्रङ्गिष्यमाणाभिः
चतुर्थीत्रङ्गिष्यमाणायै त्रङ्गिष्यमाणाभ्याम् त्रङ्गिष्यमाणाभ्यः
पञ्चमीत्रङ्गिष्यमाणायाः त्रङ्गिष्यमाणाभ्याम् त्रङ्गिष्यमाणाभ्यः
षष्ठीत्रङ्गिष्यमाणायाः त्रङ्गिष्यमाणयोः त्रङ्गिष्यमाणानाम्
सप्तमीत्रङ्गिष्यमाणायाम् त्रङ्गिष्यमाणयोः त्रङ्गिष्यमाणासु

अव्यय ॰त्रङ्गिष्यमाणम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria