सुबन्तावली ?स्फुट्टयिष्यमाणा

Roma

स्त्रीएकद्विबहु
प्रथमास्फुट्टयिष्यमाणा स्फुट्टयिष्यमाणे स्फुट्टयिष्यमाणाः
सम्बोधनम्स्फुट्टयिष्यमाणे स्फुट्टयिष्यमाणे स्फुट्टयिष्यमाणाः
द्वितीयास्फुट्टयिष्यमाणाम् स्फुट्टयिष्यमाणे स्फुट्टयिष्यमाणाः
तृतीयास्फुट्टयिष्यमाणया स्फुट्टयिष्यमाणाभ्याम् स्फुट्टयिष्यमाणाभिः
चतुर्थीस्फुट्टयिष्यमाणायै स्फुट्टयिष्यमाणाभ्याम् स्फुट्टयिष्यमाणाभ्यः
पञ्चमीस्फुट्टयिष्यमाणायाः स्फुट्टयिष्यमाणाभ्याम् स्फुट्टयिष्यमाणाभ्यः
षष्ठीस्फुट्टयिष्यमाणायाः स्फुट्टयिष्यमाणयोः स्फुट्टयिष्यमाणानाम्
सप्तमीस्फुट्टयिष्यमाणायाम् स्फुट्टयिष्यमाणयोः स्फुट्टयिष्यमाणासु

अव्यय ॰स्फुट्टयिष्यमाणम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria