सुबन्तावली ?मुस्तयिष्यमाणा

Roma

स्त्रीएकद्विबहु
प्रथमामुस्तयिष्यमाणा मुस्तयिष्यमाणे मुस्तयिष्यमाणाः
सम्बोधनम्मुस्तयिष्यमाणे मुस्तयिष्यमाणे मुस्तयिष्यमाणाः
द्वितीयामुस्तयिष्यमाणाम् मुस्तयिष्यमाणे मुस्तयिष्यमाणाः
तृतीयामुस्तयिष्यमाणया मुस्तयिष्यमाणाभ्याम् मुस्तयिष्यमाणाभिः
चतुर्थीमुस्तयिष्यमाणायै मुस्तयिष्यमाणाभ्याम् मुस्तयिष्यमाणाभ्यः
पञ्चमीमुस्तयिष्यमाणायाः मुस्तयिष्यमाणाभ्याम् मुस्तयिष्यमाणाभ्यः
षष्ठीमुस्तयिष्यमाणायाः मुस्तयिष्यमाणयोः मुस्तयिष्यमाणानाम्
सप्तमीमुस्तयिष्यमाणायाम् मुस्तयिष्यमाणयोः मुस्तयिष्यमाणासु

अव्यय ॰मुस्तयिष्यमाणम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria