सुबन्तावली ?क्लीबयिष्यमाणा

Roma

स्त्रीएकद्विबहु
प्रथमाक्लीबयिष्यमाणा क्लीबयिष्यमाणे क्लीबयिष्यमाणाः
सम्बोधनम्क्लीबयिष्यमाणे क्लीबयिष्यमाणे क्लीबयिष्यमाणाः
द्वितीयाक्लीबयिष्यमाणाम् क्लीबयिष्यमाणे क्लीबयिष्यमाणाः
तृतीयाक्लीबयिष्यमाणया क्लीबयिष्यमाणाभ्याम् क्लीबयिष्यमाणाभिः
चतुर्थीक्लीबयिष्यमाणायै क्लीबयिष्यमाणाभ्याम् क्लीबयिष्यमाणाभ्यः
पञ्चमीक्लीबयिष्यमाणायाः क्लीबयिष्यमाणाभ्याम् क्लीबयिष्यमाणाभ्यः
षष्ठीक्लीबयिष्यमाणायाः क्लीबयिष्यमाणयोः क्लीबयिष्यमाणानाम्
सप्तमीक्लीबयिष्यमाणायाम् क्लीबयिष्यमाणयोः क्लीबयिष्यमाणासु

अव्यय ॰क्लीबयिष्यमाणम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria