सुबन्तावली ?काङ्क्षिष्यमाणा

Roma

स्त्रीएकद्विबहु
प्रथमाकाङ्क्षिष्यमाणा काङ्क्षिष्यमाणे काङ्क्षिष्यमाणाः
सम्बोधनम्काङ्क्षिष्यमाणे काङ्क्षिष्यमाणे काङ्क्षिष्यमाणाः
द्वितीयाकाङ्क्षिष्यमाणाम् काङ्क्षिष्यमाणे काङ्क्षिष्यमाणाः
तृतीयाकाङ्क्षिष्यमाणया काङ्क्षिष्यमाणाभ्याम् काङ्क्षिष्यमाणाभिः
चतुर्थीकाङ्क्षिष्यमाणायै काङ्क्षिष्यमाणाभ्याम् काङ्क्षिष्यमाणाभ्यः
पञ्चमीकाङ्क्षिष्यमाणायाः काङ्क्षिष्यमाणाभ्याम् काङ्क्षिष्यमाणाभ्यः
षष्ठीकाङ्क्षिष्यमाणायाः काङ्क्षिष्यमाणयोः काङ्क्षिष्यमाणानाम्
सप्तमीकाङ्क्षिष्यमाणायाम् काङ्क्षिष्यमाणयोः काङ्क्षिष्यमाणासु

अव्यय ॰काङ्क्षिष्यमाणम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria