सुबन्तावली ?ईर्क्ष्यिष्यमाणा

Roma

स्त्रीएकद्विबहु
प्रथमाईर्क्ष्यिष्यमाणा ईर्क्ष्यिष्यमाणे ईर्क्ष्यिष्यमाणाः
सम्बोधनम्ईर्क्ष्यिष्यमाणे ईर्क्ष्यिष्यमाणे ईर्क्ष्यिष्यमाणाः
द्वितीयाईर्क्ष्यिष्यमाणाम् ईर्क्ष्यिष्यमाणे ईर्क्ष्यिष्यमाणाः
तृतीयाईर्क्ष्यिष्यमाणया ईर्क्ष्यिष्यमाणाभ्याम् ईर्क्ष्यिष्यमाणाभिः
चतुर्थीईर्क्ष्यिष्यमाणायै ईर्क्ष्यिष्यमाणाभ्याम् ईर्क्ष्यिष्यमाणाभ्यः
पञ्चमीईर्क्ष्यिष्यमाणायाः ईर्क्ष्यिष्यमाणाभ्याम् ईर्क्ष्यिष्यमाणाभ्यः
षष्ठीईर्क्ष्यिष्यमाणायाः ईर्क्ष्यिष्यमाणयोः ईर्क्ष्यिष्यमाणानाम्
सप्तमीईर्क्ष्यिष्यमाणायाम् ईर्क्ष्यिष्यमाणयोः ईर्क्ष्यिष्यमाणासु

अव्यय ॰ईर्क्ष्यिष्यमाणम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria