सुबन्तावली ?द्रारयिष्यमाणा

Roma

स्त्रीएकद्विबहु
प्रथमाद्रारयिष्यमाणा द्रारयिष्यमाणे द्रारयिष्यमाणाः
सम्बोधनम्द्रारयिष्यमाणे द्रारयिष्यमाणे द्रारयिष्यमाणाः
द्वितीयाद्रारयिष्यमाणाम् द्रारयिष्यमाणे द्रारयिष्यमाणाः
तृतीयाद्रारयिष्यमाणया द्रारयिष्यमाणाभ्याम् द्रारयिष्यमाणाभिः
चतुर्थीद्रारयिष्यमाणायै द्रारयिष्यमाणाभ्याम् द्रारयिष्यमाणाभ्यः
पञ्चमीद्रारयिष्यमाणायाः द्रारयिष्यमाणाभ्याम् द्रारयिष्यमाणाभ्यः
षष्ठीद्रारयिष्यमाणायाः द्रारयिष्यमाणयोः द्रारयिष्यमाणानाम्
सप्तमीद्रारयिष्यमाणायाम् द्रारयिष्यमाणयोः द्रारयिष्यमाणासु

अव्यय ॰द्रारयिष्यमाणम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria