सुबन्तावली ?भलयिष्यमाणा

Roma

स्त्रीएकद्विबहु
प्रथमाभलयिष्यमाणा भलयिष्यमाणे भलयिष्यमाणाः
सम्बोधनम्भलयिष्यमाणे भलयिष्यमाणे भलयिष्यमाणाः
द्वितीयाभलयिष्यमाणाम् भलयिष्यमाणे भलयिष्यमाणाः
तृतीयाभलयिष्यमाणया भलयिष्यमाणाभ्याम् भलयिष्यमाणाभिः
चतुर्थीभलयिष्यमाणायै भलयिष्यमाणाभ्याम् भलयिष्यमाणाभ्यः
पञ्चमीभलयिष्यमाणायाः भलयिष्यमाणाभ्याम् भलयिष्यमाणाभ्यः
षष्ठीभलयिष्यमाणायाः भलयिष्यमाणयोः भलयिष्यमाणानाम्
सप्तमीभलयिष्यमाणायाम् भलयिष्यमाणयोः भलयिष्यमाणासु

अव्यय ॰भलयिष्यमाणम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria