सुबन्तावली ?अधिवेदिष्यमाणा

Roma

स्त्रीएकद्विबहु
प्रथमाअधिवेदिष्यमाणा अधिवेदिष्यमाणे अधिवेदिष्यमाणाः
सम्बोधनम्अधिवेदिष्यमाणे अधिवेदिष्यमाणे अधिवेदिष्यमाणाः
द्वितीयाअधिवेदिष्यमाणाम् अधिवेदिष्यमाणे अधिवेदिष्यमाणाः
तृतीयाअधिवेदिष्यमाणया अधिवेदिष्यमाणाभ्याम् अधिवेदिष्यमाणाभिः
चतुर्थीअधिवेदिष्यमाणायै अधिवेदिष्यमाणाभ्याम् अधिवेदिष्यमाणाभ्यः
पञ्चमीअधिवेदिष्यमाणायाः अधिवेदिष्यमाणाभ्याम् अधिवेदिष्यमाणाभ्यः
षष्ठीअधिवेदिष्यमाणायाः अधिवेदिष्यमाणयोः अधिवेदिष्यमाणानाम्
सप्तमीअधिवेदिष्यमाणायाम् अधिवेदिष्यमाणयोः अधिवेदिष्यमाणासु

अव्यय ॰अधिवेदिष्यमाणम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria