सुबन्तावली ?श्वलिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाश्वलिष्यन्ती श्वलिष्यन्त्यौ श्वलिष्यन्त्यः
सम्बोधनम्श्वलिष्यन्ति श्वलिष्यन्त्यौ श्वलिष्यन्त्यः
द्वितीयाश्वलिष्यन्तीम् श्वलिष्यन्त्यौ श्वलिष्यन्तीः
तृतीयाश्वलिष्यन्त्या श्वलिष्यन्तीभ्याम् श्वलिष्यन्तीभिः
चतुर्थीश्वलिष्यन्त्यै श्वलिष्यन्तीभ्याम् श्वलिष्यन्तीभ्यः
पञ्चमीश्वलिष्यन्त्याः श्वलिष्यन्तीभ्याम् श्वलिष्यन्तीभ्यः
षष्ठीश्वलिष्यन्त्याः श्वलिष्यन्त्योः श्वलिष्यन्तीनाम्
सप्तमीश्वलिष्यन्त्याम् श्वलिष्यन्त्योः श्वलिष्यन्तीषु

समास श्वलिष्यन्ति श्वलिष्यन्ती

अव्यय ॰श्वलिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria