सुबन्तावली ?श्वचिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाश्वचिष्यन्ती श्वचिष्यन्त्यौ श्वचिष्यन्त्यः
सम्बोधनम्श्वचिष्यन्ति श्वचिष्यन्त्यौ श्वचिष्यन्त्यः
द्वितीयाश्वचिष्यन्तीम् श्वचिष्यन्त्यौ श्वचिष्यन्तीः
तृतीयाश्वचिष्यन्त्या श्वचिष्यन्तीभ्याम् श्वचिष्यन्तीभिः
चतुर्थीश्वचिष्यन्त्यै श्वचिष्यन्तीभ्याम् श्वचिष्यन्तीभ्यः
पञ्चमीश्वचिष्यन्त्याः श्वचिष्यन्तीभ्याम् श्वचिष्यन्तीभ्यः
षष्ठीश्वचिष्यन्त्याः श्वचिष्यन्त्योः श्वचिष्यन्तीनाम्
सप्तमीश्वचिष्यन्त्याम् श्वचिष्यन्त्योः श्वचिष्यन्तीषु

समास श्वचिष्यन्ति श्वचिष्यन्ती

अव्यय ॰श्वचिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria