सुबन्तावली ?श्वभ्रयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाश्वभ्रयिष्यन्ती श्वभ्रयिष्यन्त्यौ श्वभ्रयिष्यन्त्यः
सम्बोधनम्श्वभ्रयिष्यन्ति श्वभ्रयिष्यन्त्यौ श्वभ्रयिष्यन्त्यः
द्वितीयाश्वभ्रयिष्यन्तीम् श्वभ्रयिष्यन्त्यौ श्वभ्रयिष्यन्तीः
तृतीयाश्वभ्रयिष्यन्त्या श्वभ्रयिष्यन्तीभ्याम् श्वभ्रयिष्यन्तीभिः
चतुर्थीश्वभ्रयिष्यन्त्यै श्वभ्रयिष्यन्तीभ्याम् श्वभ्रयिष्यन्तीभ्यः
पञ्चमीश्वभ्रयिष्यन्त्याः श्वभ्रयिष्यन्तीभ्याम् श्वभ्रयिष्यन्तीभ्यः
षष्ठीश्वभ्रयिष्यन्त्याः श्वभ्रयिष्यन्त्योः श्वभ्रयिष्यन्तीनाम्
सप्तमीश्वभ्रयिष्यन्त्याम् श्वभ्रयिष्यन्त्योः श्वभ्रयिष्यन्तीषु

समास श्वभ्रयिष्यन्ति श्वभ्रयिष्यन्ती

अव्यय ॰श्वभ्रयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria