सुबन्तावली ?श्वात्रिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाश्वात्रिष्यन्ती श्वात्रिष्यन्त्यौ श्वात्रिष्यन्त्यः
सम्बोधनम्श्वात्रिष्यन्ति श्वात्रिष्यन्त्यौ श्वात्रिष्यन्त्यः
द्वितीयाश्वात्रिष्यन्तीम् श्वात्रिष्यन्त्यौ श्वात्रिष्यन्तीः
तृतीयाश्वात्रिष्यन्त्या श्वात्रिष्यन्तीभ्याम् श्वात्रिष्यन्तीभिः
चतुर्थीश्वात्रिष्यन्त्यै श्वात्रिष्यन्तीभ्याम् श्वात्रिष्यन्तीभ्यः
पञ्चमीश्वात्रिष्यन्त्याः श्वात्रिष्यन्तीभ्याम् श्वात्रिष्यन्तीभ्यः
षष्ठीश्वात्रिष्यन्त्याः श्वात्रिष्यन्त्योः श्वात्रिष्यन्तीनाम्
सप्तमीश्वात्रिष्यन्त्याम् श्वात्रिष्यन्त्योः श्वात्रिष्यन्तीषु

समास श्वात्रिष्यन्ति श्वात्रिष्यन्ती

अव्यय ॰श्वात्रिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria